B 193-11 Bālāprātaḥkṛtyādisūkṣmapūjāpaddhati
Manuscript culture infobox
Filmed in: B 193/11
Title: Bālāprātaḥkṛtyādisūkṣmapūjāpaddhati
Dimensions: 13.5 x 5 cm x 15 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/18
Remarks:
Reel No. B 0193/11
Inventory No. 6120
Title Bālāprātakṛtyādisūkṣmapūjāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material thyāsaphu
State incomplete
Size 13.5 x 5.0 cm
Binding Hole(s)
Folios 15
Lines per Page 4
Foliation none
Scribe
Date of Copying NS 810
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/18
Manuscript Features
Excerpts
Beginning
❖ oṁ namaḥ śrīparadevatāyai ||
prābhātikaḥ || saha((sradala))padme guruṃ dhyāyet ||
prātaḥ śirasi śukle bje dvinetraṃ dvibhujaṃ guruṃ |
varābhayakaraṃ śāntaṃ smaret tannāmapūrvvakaṃ ||
mulena yathāśaktijapaṃ || || atha snānavidhiḥ || prāṇāyāma(!)
hrāṁ ātmatatvāya svāhā || hrīṁ vidyātatvāya svāhā 3 || hrūṁ śivatatvāya 2 || ācamya ||(exp.2b1–5)
End
śirasi dakṣiṇāmūrttaye ṛṣaye namaḥ || mūhe paṃktaye cchandase namaḥ || hṛdi śrīvālātripurāyai
devatāyai namaḥ || iti paṃcāṅgulihir vinyasya || dakṣiṇastane aiṁ bījāya namaḥ || vāṃastane sauḥ
śaktaye namaḥ || madhye klī kīlakāya namaḥ || ity anāmikāṅguṣṭhābhyāṃ nyased iti ṛṣyādinyāsaḥ || ||
aiṁ tripurādevi vidmahe klīṁ kāmeśvarī dhīmahi saḥ tan naḥ klīn na pracodayāt ||
❖ śrīśrīsumatijayajitāmitramalladevasanathvapustakadayakā || bhāmirāmaparamānayāvelasa ||
samvat 810 kārttikasudi 9 || śubhaṃ ||(exp. 14t3–15t5)
«Colophon(s)»
Microfilm Details
Reel No. B 0193/11
Date of Filming none
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 04-07-2012
Bibliography