B 193-11 Bālāprātaḥkṛtyādisūkṣmapūjāpaddhati

Manuscript culture infobox

Filmed in: B 193/11
Title: Bālāprātaḥkṛtyādisūkṣmapūjāpaddhati
Dimensions: 13.5 x 5 cm x 15 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/18
Remarks:


Reel No. B 0193/11

Inventory No. 6120

Title Bālāprātakṛtyādisūkṣmapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material thyāsaphu

State incomplete

Size 13.5 x 5.0 cm

Binding Hole(s)

Folios 15

Lines per Page 4

Foliation none

Scribe

Date of Copying NS 810

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/18

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīparadevatāyai ||


prābhātikaḥ || saha((sradala))padme guruṃ dhyāyet ||


prātaḥ śirasi śukle bje dvinetraṃ dvibhujaṃ guruṃ |


varābhayakaraṃ śāntaṃ smaret tannāmapūrvvakaṃ ||


mulena yathāśaktijapaṃ || || atha snānavidhiḥ || prāṇāyāma(!)


hrāṁ ātmatatvāya svāhā || hrīṁ vidyātatvāya svāhā 3 || hrūṁ śivatatvāya 2 || ācamya ||(exp.2b1–5)


End

śirasi dakṣiṇāmūrttaye ṛṣaye namaḥ || mūhe paṃktaye cchandase namaḥ || hṛdi śrīvālātripurāyai


devatāyai namaḥ || iti paṃcāṅgulihir vinyasya || dakṣiṇastane aiṁ bījāya namaḥ || vāṃastane sauḥ


śaktaye namaḥ || madhye klī kīlakāya namaḥ || ity anāmikāṅguṣṭhābhyāṃ nyased iti ṛṣyādinyāsaḥ || ||


aiṁ tripurādevi vidmahe klīṁ kāmeśvarī dhīmahi saḥ tan naḥ klīn na pracodayāt ||


❖ śrīśrīsumatijayajitāmitramalladevasanathvapustakadayakā || bhāmirāmaparamānayāvelasa ||


samvat 810 kārttikasudi 9 || śubhaṃ ||(exp. 14t3–15t5)


«Colophon(s)»


Microfilm Details

Reel No. B 0193/11

Date of Filming none

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 04-07-2012

Bibliography